SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३०४ ॥ १५ १८ २१ २४ मूलम् -- सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ पुरोहितं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं । Teri कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक् ॥ ११ ॥ व्याख्या —— शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः 'पज लणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥ १० ॥ पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं खाभिप्रायेण प्रज्ञापयन्तं निमंत्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ॥ ११ ॥ किं तदित्याह- मूलम् - वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निंति तमंतमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं ॥ १२ ॥ चतुर्दशमध्ययनम् (१४) गा १०-१२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy