________________
इतश्च तौ गोपजीव-देवाववधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं नि- चतुर्दशमः य, भृगोः सौधे समेयतुः ॥ तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ॥ १६ ॥ [ युग्मम् ] श्रुत्वा तद्देशनां ध्ययनम्
भृगुपुरोहिश्राद्ध-धर्म च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ॥ १७ ॥ तावूचतुः सुतौ द्वौ ते,8IE
तपुत्रवर्णहाभाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्ण- मपर
तोस्तयोः॥ तौ हि प्रबजितौ लोकं, प्रभूतं बोधयिष्यतः॥ १९ ॥ इत्युक्त्वा तो गतौ देवा-वन्यदा च ततश्च्युतौ ॥ गर्भे पुरोधसः पल्या, यशाया अवतरतुः ॥२०॥ ततः सभार्यो गत्वाऽस्था-दामे क्वापि पुरोहितः॥ आजन्मापि |मुनीन्मास्म-पश्यतां मत्सुताविति ॥२१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च ती बालौ, तत्र पद्माविव हदे ॥२२॥ देवादिहागतान्साधू-मास्म सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमैतौ ग्रहीष्यतः॥२३॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्रौ, यशाभृगुपुरोहितौ ॥ २४ ॥ "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचैदृशो दम्भा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्भरूपाणि, ते विनिघ्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥ २६ ॥ तद्युवाभ्यां न गन्तव्यं, तेषां पार्थ कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रब्धघातिनाम् ॥ २७ ॥” पितृभ्यां मोहमूढाभ्यां, शावौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः खैरं, बहिनामात्ततोन्यदा ॥ २८॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वट