________________
उत्तराध्ययन ॥३०२॥
करत
चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ ॥ अभूतां वल्लवौ साधु-सेवाध्वस्तविपल्लवौ ॥१॥ तावपि व्रतमारा- चतुर्दशमध्या-भवतां भासुरौ सुरौ ॥ व्रतं हि चेन्न मोक्षाय, तर्हि खर्गाय जायते ॥२॥ क्षितिप्रतिष्ठितपुरे, तावभूतां तत- ध्ययनम् श्युतौ ॥ सोदराविभ्यतनयो, सुन्दरावाश्विनाविव ॥ ३॥ इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः ।
(१४)
भृगुपुरोहिपुण्य-शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगां-स्ते पडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन शतपुत्रवर्ण|विजितेन्द्रियाः ॥ ५॥ पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः ॐनम् १-१४
॥ ६॥ विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ॥ [ युग्मम् ] तत्रापि विविधैर्भोगै-रतिवाद्यायुरात्मनः ॥ गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्रासुराः परे ॥८॥ तेष्वेकः कुरुदेशोवी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ ९॥ अन्यस्तु तस्य राज्ञोऽभू-महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जयवाहिनी ॥ १० ॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरी-13 यस्तु यशाभिधा ॥ ११॥ पुरोहितस्य तस्याभू-कालेपि न यदाङ्गजः ॥ तदा तच्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् ॥ व्यधात् पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥ १४ ॥
१ गोपौ । २ इन्द्राणी।