Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 610
________________ उत्तराध्ययन ॥३०५॥ (१४) अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां, तुरेवकारार्थी भिन्नक्रमश्च, ततः चतुर्दशमखानिरेव कामभोगाः॥१३॥ अनर्थखनित्वमेव स्पष्टयितुमाह ध्ययनम् मूलम्-परिवयंते अनिअत्तकामे, अहो अराओ परितप्पमाणे । गा१४-१५ अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चु पुरिसे जरं ज ॥ १४॥ व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति आपत्वाचस्य च भिन्नक्रमत्वादहि रात्री च परितप्यमानस्तत्प्राप्त्यै समन्ताचिन्ताग्निना दह्यमानः, अन्ये खजनास्तदर्थ प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्युं पुरुषो. जरां च ॥ १४ ॥ तथा मूलम्-इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ ? ॥ १५ ॥ व्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रार- धमपि वाणिज्यादि न कर्तुमुचितं, तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिन

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638