________________
उत्तराध्ययन ॥३०५॥
(१४)
अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां, तुरेवकारार्थी भिन्नक्रमश्च, ततः
चतुर्दशमखानिरेव कामभोगाः॥१३॥ अनर्थखनित्वमेव स्पष्टयितुमाह
ध्ययनम् मूलम्-परिवयंते अनिअत्तकामे, अहो अराओ परितप्पमाणे ।
गा१४-१५ अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चु पुरिसे जरं ज ॥ १४॥ व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति आपत्वाचस्य च भिन्नक्रमत्वादहि रात्री च परितप्यमानस्तत्प्राप्त्यै समन्ताचिन्ताग्निना दह्यमानः, अन्ये खजनास्तदर्थ प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्युं पुरुषो. जरां च ॥ १४ ॥ तथा
मूलम्-इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ ? ॥ १५ ॥ व्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रार- धमपि वाणिज्यादि न कर्तुमुचितं, तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिन