Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
रजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रपट्कार्थः ॥ १५॥ अथ चतुर्दशमतौ धनादिना लोभयितुं पुरोधाः प्राह
ध्ययनम्
Pगा १६-१७ मूलम्-धणं पभूअं सह इत्थिआर्हि, सयणा तहा कामगुणा पगामा। .
तवं कए तप्पति जस्स लोओ, तं सवसाहीणमिहेव तुब्भं ॥ १६ ॥ व्याख्या-धनं प्रभूतं सह स्त्रीभिः, खजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्तन्त इति गम्यं, तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्व स्वाधीनमिहैवास्मिन्नेव गृहे 'तुम्भंति' युवयोरिति सूत्रार्थः ॥ १६ ॥ तावाहतुः--
मूलम्-धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, वहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खजनेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावो गुणाघधारिणौ क्षमादिगुणसमूहधारको, बहिनामादिभ्यो विहारो ययोस्तो बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥ १७॥ आत्मास्तित्वमूलत्वाद्धमानुष्ठानस्य तन्निराकत्तुं भृगुराह

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638