Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
इतश्च तौ गोपजीव-देवाववधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं नि- चतुर्दशमः य, भृगोः सौधे समेयतुः ॥ तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ॥ १६ ॥ [ युग्मम् ] श्रुत्वा तद्देशनां ध्ययनम्
भृगुपुरोहिश्राद्ध-धर्म च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ॥ १७ ॥ तावूचतुः सुतौ द्वौ ते,8IE
तपुत्रवर्णहाभाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्ण- मपर
तोस्तयोः॥ तौ हि प्रबजितौ लोकं, प्रभूतं बोधयिष्यतः॥ १९ ॥ इत्युक्त्वा तो गतौ देवा-वन्यदा च ततश्च्युतौ ॥ गर्भे पुरोधसः पल्या, यशाया अवतरतुः ॥२०॥ ततः सभार्यो गत्वाऽस्था-दामे क्वापि पुरोहितः॥ आजन्मापि |मुनीन्मास्म-पश्यतां मत्सुताविति ॥२१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च ती बालौ, तत्र पद्माविव हदे ॥२२॥ देवादिहागतान्साधू-मास्म सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमैतौ ग्रहीष्यतः॥२३॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्रौ, यशाभृगुपुरोहितौ ॥ २४ ॥ "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचैदृशो दम्भा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्भरूपाणि, ते विनिघ्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥ २६ ॥ तद्युवाभ्यां न गन्तव्यं, तेषां पार्थ कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रब्धघातिनाम् ॥ २७ ॥” पितृभ्यां मोहमूढाभ्यां, शावौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः खैरं, बहिनामात्ततोन्यदा ॥ २८॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वट

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638