Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥३०२॥
करत
चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ ॥ अभूतां वल्लवौ साधु-सेवाध्वस्तविपल्लवौ ॥१॥ तावपि व्रतमारा- चतुर्दशमध्या-भवतां भासुरौ सुरौ ॥ व्रतं हि चेन्न मोक्षाय, तर्हि खर्गाय जायते ॥२॥ क्षितिप्रतिष्ठितपुरे, तावभूतां तत- ध्ययनम् श्युतौ ॥ सोदराविभ्यतनयो, सुन्दरावाश्विनाविव ॥ ३॥ इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः ।
(१४)
भृगुपुरोहिपुण्य-शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगां-स्ते पडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन शतपुत्रवर्ण|विजितेन्द्रियाः ॥ ५॥ पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः ॐनम् १-१४
॥ ६॥ विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ॥ [ युग्मम् ] तत्रापि विविधैर्भोगै-रतिवाद्यायुरात्मनः ॥ गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्रासुराः परे ॥८॥ तेष्वेकः कुरुदेशोवी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ ९॥ अन्यस्तु तस्य राज्ञोऽभू-महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जयवाहिनी ॥ १० ॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरी-13 यस्तु यशाभिधा ॥ ११॥ पुरोहितस्य तस्याभू-कालेपि न यदाङ्गजः ॥ तदा तच्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् ॥ व्यधात् पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥ १४ ॥
१ गोपौ । २ इन्द्राणी।

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638