Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
गा३१-३२
उत्तराध्ययन * व्याख्या-नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति त्रयोदशम
ध्ययनम् ॥२९८॥ प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोाग
(१३) १५६ सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३०॥ पुनरनित्यतां दर्शयितुं मुनिराह
मूलम्-अच्चेइ कालो तरंति राईओ, नयावि भोगा पुरिसाण निच्चा ।
उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१॥ व्याख्या अत्येति अतिक्रामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो ६ दिनोपलक्षणश्चैतत्ततोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तञ्च-"क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति । |विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इवेत्याह- द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव |पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१॥ यत एवमतः
IC ॥२९८॥ मूलम्-जइ तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ।
धम्मठिओ सवपयाणुकंपी, तो होहिसि देवो इओ विउवी ॥ ३२ ॥
GALLOCALAMROSAGAR
२४

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638