Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 599
________________ -25 C द्विरदे, स्थितः सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१॥ तत्प्रतिपद्य त्रयोदशम ध्ययनम् जडत्वात् , स्थित्वा कुड्यान्तरे दृशौ नृपतेः॥ सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ॥४०२॥ पशुवत्प चित्रसम्भूशुपालः सोथ, हन्यमानोङ्गरक्षकैर्दुत्वा ॥राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥४०३॥ तदवेत्य नृपः तचरित्रम वशिष्टम् कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः॥ ४०४ ॥ अपरान् पुरो ४०१-४११ हितादी-नपि निखिलानगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा व नु,रोषान्धानां विवेकमतिः?॥४०५॥ सचिवं चैवम चत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह-महं यथा तानि मृद्नामि ! ॥ ४०६ ॥ राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापयत्स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् ॥ रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्र९ धिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो-ऽपासारयदनिशमपलजः ॥ ४०९ ॥ इत्थं । प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म पोडश, वर्षाण्यविरतविषयतर्षः ॥ ४१० ॥सर्वा-3 ॥ युषाथ नृपतिः शरदां शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय॑ तमस्तमायां, रौद्राशयाद जनि नरयिकः क्षमायाम् ॥४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638