SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ -25 C द्विरदे, स्थितः सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१॥ तत्प्रतिपद्य त्रयोदशम ध्ययनम् जडत्वात् , स्थित्वा कुड्यान्तरे दृशौ नृपतेः॥ सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ॥४०२॥ पशुवत्प चित्रसम्भूशुपालः सोथ, हन्यमानोङ्गरक्षकैर्दुत्वा ॥राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥४०३॥ तदवेत्य नृपः तचरित्रम वशिष्टम् कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः॥ ४०४ ॥ अपरान् पुरो ४०१-४११ हितादी-नपि निखिलानगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा व नु,रोषान्धानां विवेकमतिः?॥४०५॥ सचिवं चैवम चत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह-महं यथा तानि मृद्नामि ! ॥ ४०६ ॥ राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापयत्स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् ॥ रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्र९ धिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो-ऽपासारयदनिशमपलजः ॥ ४०९ ॥ इत्थं । प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म पोडश, वर्षाण्यविरतविषयतर्षः ॥ ४१० ॥सर्वा-3 ॥ युषाथ नृपतिः शरदां शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय॑ तमस्तमायां, रौद्राशयाद जनि नरयिकः क्षमायाम् ॥४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy