SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३०॥ त्रयोदशमध्ययनम् (१३) मूलम्-चित्तोवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी। अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥ ३५ ॥ व्याख्या-चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयम सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥ യരായവയാകയായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपा-टि ध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥१३॥ லைலலைலலைலலைலலைல ॥ ३०॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy