SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमध्ययनम् गा१-३ ३ ॥ अथ चतुर्दशमध्ययनम् ॥ ॥ एँ नमः ॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम् मूलम्-देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी। पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ। निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥२॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती। विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ ॥३॥ व्याख्या- देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्चयुताः स्वर्गादिति शेषः, एकस्मिन् पद्मगुल्मनाम्नि विमाने ५१
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy