SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३०१ ॥ १२ १५ १८ २१ वसन्तीत्येवंशीला एकविमानवासिनः पुरे नगरे पुराणे चिरन्तने 'इपुकार' नाम्नि ख्याते प्रसिद्धे समृद्धे सुरलोकरम्ये ॥ १ ॥ खमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उच्चेषु, चः पूरणे, ते इति ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निधिणत्ति' आर्पत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहायत्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं प्रपन्नाः अभ्युपगताः ॥ २ ॥ तेषु कः किंरूपो जिनेन्द्रमार्गे प्रपन्न इत्याह- पुंस्त्वं पुरुषत्वमागम्य 'कुमारत्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभ हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्यत्ति' अत्रैव भवे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ॥ ३ ॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह मूलम् — जाईज रामन्नुभयाभिभूआ, बहिंविहाराभिणिविट्टचित्ता । संसारचक्कस विमोक्खणट्टा, दट्टुण ते कामगुणे विरता ॥ ४ ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरितु पोराणि तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५ ॥ चतुर्दशम ध्ययनम् (१४) गा ४-५ ॥ ३०१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy