Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
६
इव नभसः ॥ स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो वन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ ३७२ ॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिले - रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समयं समयभित्र समं सुखं विलसन् ॥ ३७४ ॥ अन्येद्युर्वरगीतं, सङ्गीतं तस्य | पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं ददौ कुसुमकन्दुकं दासी ॥ ३७५ ॥ तं प्रेक्ष्य चक्रवर्त्ती, दृष्टः कापीदृशो मयेत्यन्तः ॥ कुर्वन्नूहं स्मृत्वा पञ्चभवान्मूच्छितो न्यपतत् ॥ ३७६ ॥ सम्भ्रान्तैः सामन्तैः सिक्तश्चन्दनरसैर्गतः स्खा - स्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ॥ " तथाहि - [ " दासा दसणे आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमीए ॥ १ ॥ देवा य देवलोगंमि, आसि अम्हे महिडिआ" ] पूरयति यो द्वितीयं, लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ ३७९ ॥ राज्यार्थी चक्रे तं श्लोकं सार्धं जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च
१ पूरितवान्न तु कश्चि- पश्चिममर्द्ध द्वितीयस्य ॥ इति "घ" संज्ञकपुस्तके ॥
१२
त्रयोदशमध्ययनम्
चित्रसम्भूतचरित्रम् ३७० - ३८०

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638