Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 582
________________ उत्तराध्ययन | जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसंज्ञपुरे ॥जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥ ३८१ ॥ ग्रामा- त्रयोदशम॥२९॥ दिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥ ३८२॥ ध्ययनम् १५ । तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धं श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३ ॥ ["इमा चित्रसम्भूजो छढिआ जाई, अन्नमन्नेण जा विणा" ] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि तचरित्रम् ३८१-३९१ नृपाने, श्लोकयुगलमब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूछौं, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच्च प्रेक्ष्या-18 नभ्रा-ऽशनिपातमिवाक्षुभत् परिपत् ॥ ३८५ ॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथारघट्टिकं मुहु-रताडयत् पार्णिघाताद्यैः ॥ ३८६ ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ ३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं २१ मुधैव राज्यस्पृहाग्रहिलः ! ॥ ३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः 8. |स्नेहोलसचित्तः ॥ ३८९ ॥ दत्वारघटिकाय, द्युम्नं बहु पारितोषिकं सद्यः ॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदु-18॥ २९१ ॥ द्यानम् ॥ ३९॥ [युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकलेहः ॥ ३९१ ॥[ इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत PRIPARKASIRIKISHA

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638