Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 578
________________ Ch उत्तराध्ययन शुभमभूध-म्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमथ त्रयोदशम॥२८९॥1 रनवतीं, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वर-धनोरुपाक्रस्त नृपतिसुतः ॥ ३३१ ॥ लुब्धत्वावेशव- ध्ययनम् शा-द्विजेष कुर्वत्स भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः ॥ ३३२॥ यदि मे दत्तादन मिहान चित्रसम्भूसाक्षाद्वरधनोर्भवति नूनम् ॥ तचाकर्ण्य कुमार-स्ससम्भ्रममगाबहिर्गेहात् ॥३३३॥ तं च प्रविलोक्य दृढं, परिर-IMA भ्यानन्दबाष्पजलपूरैः ॥ नपयन्निव गेहान्त-नीत्वा पप्रच्छ तद्वार्ताम् ॥ ३३४ ॥ सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन ||३३०-३४२ तस्करेण तदा ॥ इपुणा हतोहमपतं,भुव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युपु, मीन इवान्तर्जलं तरुग-18 णान्तः॥ अन्तर्हितश्चरनह-मापं ग्रामं तमतिकृच्छ्रात् ॥ ३३६ ॥ ग्रामपतेस्त्वद्वात्ती, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुखप्नमिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येयुः ॥रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ॥ द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः॥ निरगात्रा सितलोक-स्ततश्च भूयानभूत्तुमलः ॥३४०॥ व्यालस्तु कनी कांचि-नितम्बवक्षोजभारमन्दगतिम् ॥भयवेपमानवपुष, २८९ ॥ २४|वीक्ष्याधावहीतुं द्राक् ॥३४१॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ॥ मृत्योरिव मत्तेभा दस्मादिति सा तदाक्रन्दत् ॥ ३४२॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति,

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638