Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
C4AM
उत्तराध्ययन | विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ । अभवाव वल्लभावां, क्रमेण त्रयोदशम॥२८८॥
| खंडाविशाखाख्ये ॥ ३०६ ॥ निजसोधकुटिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान्, ध्ययनम् ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं (१३)
चित्रसम्भूसोगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता
त तचरित्रम् नवयं मणिमयाः सर्वाः ॥ ३०९॥ चैत्याच निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः॥प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथा
४३०५-३१७ वयममृतकल्पाम् ॥ ३१०॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी?॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाहुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्यात्तदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्राव वहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥ ३१४ ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमञ्च ॥३१५॥ यदभूत्ततः परं त-घूयं खयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम्
॥ २८८॥ ॥३१६ ॥ शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः॥ शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ॥३१७॥
१ हे वल्लभ ! आवामिति छेदः ॥
१
.

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638