SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ C4AM उत्तराध्ययन | विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ । अभवाव वल्लभावां, क्रमेण त्रयोदशम॥२८८॥ | खंडाविशाखाख्ये ॥ ३०६ ॥ निजसोधकुटिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान्, ध्ययनम् ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं (१३) चित्रसम्भूसोगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता त तचरित्रम् नवयं मणिमयाः सर्वाः ॥ ३०९॥ चैत्याच निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः॥प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथा ४३०५-३१७ वयममृतकल्पाम् ॥ ३१०॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी?॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाहुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्यात्तदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्राव वहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥ ३१४ ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमञ्च ॥३१५॥ यदभूत्ततः परं त-घूयं खयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ॥ २८८॥ ॥३१६ ॥ शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः॥ शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ॥३१७॥ १ हे वल्लभ ! आवामिति छेदः ॥ १ .
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy