________________
१२
०४९
स्मरतं युवां गुरुगिरा - मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ॥ ३१८ ॥ तत्खी - कृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा त्वामन्वेष्टुं ततो बनानीं ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर - जेता नेता व नौ समेतासौ ? ॥ इति पृष्टाया विद्या- देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ - कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ | स्थातव्यं पुष्पवती - पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४ ॥ | ओमित्युक्त्वा गतयो -स्तयोस्तिरोभूद्गुहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६ ॥ तेन च किं रलवती - कान्तस्त्वमसीति सादरं पृष्टः १ ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव - तावद् ज्ञाता खदौहित्री ॥ ३२८ ॥ गत्वा च | पितृव्याया - ऽज्ञपयं तस्यास्ततः समुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि
१ वचनात् इह ऐव आवामितिच्छेदः ॥
त्रयोदशमध्ययनम्
चित्रसम्भू तचरित्रम् ३१८-३२९