________________
Ch उत्तराध्ययन
शुभमभूध-म्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमथ त्रयोदशम॥२८९॥1 रनवतीं, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वर-धनोरुपाक्रस्त नृपतिसुतः ॥ ३३१ ॥ लुब्धत्वावेशव- ध्ययनम् शा-द्विजेष कुर्वत्स भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः ॥ ३३२॥ यदि मे दत्तादन मिहान
चित्रसम्भूसाक्षाद्वरधनोर्भवति नूनम् ॥ तचाकर्ण्य कुमार-स्ससम्भ्रममगाबहिर्गेहात् ॥३३३॥ तं च प्रविलोक्य दृढं, परिर-IMA भ्यानन्दबाष्पजलपूरैः ॥ नपयन्निव गेहान्त-नीत्वा पप्रच्छ तद्वार्ताम् ॥ ३३४ ॥ सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन ||३३०-३४२ तस्करेण तदा ॥ इपुणा हतोहमपतं,भुव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युपु, मीन इवान्तर्जलं तरुग-18 णान्तः॥ अन्तर्हितश्चरनह-मापं ग्रामं तमतिकृच्छ्रात् ॥ ३३६ ॥ ग्रामपतेस्त्वद्वात्ती, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुखप्नमिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येयुः ॥रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ॥ द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः॥ निरगात्रा
सितलोक-स्ततश्च भूयानभूत्तुमलः ॥३४०॥ व्यालस्तु कनी कांचि-नितम्बवक्षोजभारमन्दगतिम् ॥भयवेपमानवपुष, २८९ ॥ २४|वीक्ष्याधावहीतुं द्राक् ॥३४१॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ॥ मृत्योरिव मत्तेभा
दस्मादिति सा तदाक्रन्दत् ॥ ३४२॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति,