SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ त्रयोदशम| ध्ययनम् चित्रसम्भूतचरित्रम् ३४३-३५५ ३ SERECASS495544 जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोच्चैः ॥ सोपि ततस्तां त्यक्त्वा. दधाव तं प्रति रुषा परुषः॥३४४॥ [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तमवनत-मारोहहन्तदत्तांघिः ॥ ३४५॥ वचनक्रमाङ्कशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः॥ स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ खसुता, दिक्श्रिय इव दत्तवांस्तस्मै ॥३४८॥ ताः परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येधुर्जरती, समेत्य काचिजगादैवम् ॥ ३४९ ॥ वैश्रवणाख्यो वैश्रवण-देश्यसंपत्पुरेत्र वसतीभ्यः॥ वार्द्ध श्रीरिव तस्य, श्रीमत्याहास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥३५१॥ कथमपि च परिजनेना-नीता सद्मनि न भोजनं कुरुते॥न खपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥३५२॥ पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ॥ ३५३ ॥ तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे ॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ ३५४ ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५ ॥ अथ तो तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसीं प्रति ततः,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy