SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२९०॥ १५ १८ २१ २४ सोत्साही प्रास्थिपातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज- गृहमनयहाराजमिव ॥ ३५७ ॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः ॥ प्रकटं विसङ्कटमदा-द्वनं च तस्मै मुदि | तचेताः ॥ ३५८ ॥ अथ तद्दृताहूता, धनुसचिवकणेरुदत्तचम्पेशाः ॥ भगदत्तचन्द्रसिंहा- दयः परेप्याययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतोऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रहायुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते खर्ग, मैत्रीं प्राग्र दीर्घ एव जहौ ॥ ३६२ ॥ यद्ब्रह्मणोपि पुत्रे, | राज्ये च त्रातुमर्पिते दीर्घः ॥ चिरमकृत कर्म वैशस - मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३ ॥ तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग् ॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् || ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीत्रं, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोपि पुरान्निरगा - द्रणार्थमवलस्व्य साहसं सबलः ॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्धुमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धुसुदुषितरोषः, ॥ प्राज्यवलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्याथ करे, तदाययौ चक्रमर्क त्रयोदशमध्ययनम् _(१३) चित्रसम्भू तचरित्रम् ३५६-३६९ ॥२९०॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy