________________
+AX
नगादप्रतो व्यप्रः ॥ २९२ ॥ उलंघ्यानुलंघ्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतीत्य त्रयोदशम
| ध्ययनम् मोक्षं मुमुक्षरिव ॥ २९३ ॥ तत्र ग्रामसभास्थो,ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोयमिति हृदि, निरणेपी-13
चित्रसम्भूहमनपीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नपभूः ॥ चौरैः सह कुर्वन् रण-मगाद्वयस्यो || तचरित्रम मम कापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा प्रामा-धिपोऽटवीं ताम-18 २९२-३०४ वजगाहे ॥२९६ ॥ आगत्य चैवमवद-द्वनेत्र मनुजो न कोप्यदर्शि मया ॥ किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिसः ॥ २९७ ॥ श्रुत्वेति हतो वरधनु-रवश्यमिति सोभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बमा कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपर्ति, चलितः सोगात्क्रमेण राजगृहम् ॥ रत्नवती च व्यमुच-त्तद्वाह्ये तापसावसथे ॥ ३०० ॥ प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति |तम् ॥ ३०१॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीत्कः स्निग्धो, जनः कदा चात्य
जमहं तम् ? ॥ ३०२॥ एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमदशा नः॥ ताभ्यामथेति कथिते, विवेश तद्वे|श्मनि कुमारः॥३०३॥ नानाशनादिभक्तिं, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताट्याबोस्ति | रजतगिरिः॥३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च
A
+
45