Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 577
________________ १२ ०४९ स्मरतं युवां गुरुगिरा - मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ॥ ३१८ ॥ तत्खी - कृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा त्वामन्वेष्टुं ततो बनानीं ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर - जेता नेता व नौ समेतासौ ? ॥ इति पृष्टाया विद्या- देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ - कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ | स्थातव्यं पुष्पवती - पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४ ॥ | ओमित्युक्त्वा गतयो -स्तयोस्तिरोभूद्गुहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६ ॥ तेन च किं रलवती - कान्तस्त्वमसीति सादरं पृष्टः १ ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव - तावद् ज्ञाता खदौहित्री ॥ ३२८ ॥ गत्वा च | पितृव्याया - ऽज्ञपयं तस्यास्ततः समुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि १ वचनात् इह ऐव आवामितिच्छेदः ॥ त्रयोदशमध्ययनम् चित्रसम्भू तचरित्रम् ३१८-३२९

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638