Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
उत्तराध्ययन ॥२८॥
चित्रसम्भू
रिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥मा प्राप्तयौवनां चा- त्रयोदशमवदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदयेर्मे मनोभीष्टम् ॥ २०३॥ पश्याम्यखिलान् ध्ययनम् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ २०४॥ इति किंचिदनापृच्छया-ऽर्पितास्म्यहं तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥ २०५॥ पल्लीशःINITINE सोन्येधु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाञ्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ट्यमाने, २०२.२१४ पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्चास्य ॥ पृष्टो वरधनुरूचे, खवृत्तमिति गद्गदैर्वचनैः ॥ २०८॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थ गतोहमब्जसरः॥ किञ्चिदपश्यं तज्जल-मजदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्धोहं, हंसः काकैरिव कठोरैः ॥ २१॥ ? ब्रह्मदत्त इति तैः, पृष्टश्चात्रवमहं न वेनीति ॥ गाढमथ ताडितस्तै-वदं व्याघ्रण जग्ध इति ॥२११॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥ २१२ ॥ खमुखे तु परिव्राजक-दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥
॥२८४॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोस्मि मृत इति तैः ॥ २१३॥ तेषु च गतेषु दूर, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोहं, कश्चिदपश्यं परिवाजम् ॥ २१४ ॥ सोप्यवददवनतं मां, बसुभागाबोस्मि तव पितुर्मित्रम् ॥
EARSHAN

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638