SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२८॥ चित्रसम्भू रिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥मा प्राप्तयौवनां चा- त्रयोदशमवदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदयेर्मे मनोभीष्टम् ॥ २०३॥ पश्याम्यखिलान् ध्ययनम् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ २०४॥ इति किंचिदनापृच्छया-ऽर्पितास्म्यहं तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥ २०५॥ पल्लीशःINITINE सोन्येधु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाञ्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ट्यमाने, २०२.२१४ पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्चास्य ॥ पृष्टो वरधनुरूचे, खवृत्तमिति गद्गदैर्वचनैः ॥ २०८॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थ गतोहमब्जसरः॥ किञ्चिदपश्यं तज्जल-मजदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्धोहं, हंसः काकैरिव कठोरैः ॥ २१॥ ? ब्रह्मदत्त इति तैः, पृष्टश्चात्रवमहं न वेनीति ॥ गाढमथ ताडितस्तै-वदं व्याघ्रण जग्ध इति ॥२११॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥ २१२ ॥ खमुखे तु परिव्राजक-दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ ॥२८४॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोस्मि मृत इति तैः ॥ २१३॥ तेषु च गतेषु दूर, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोहं, कश्चिदपश्यं परिवाजम् ॥ २१४ ॥ सोप्यवददवनतं मां, बसुभागाबोस्मि तव पितुर्मित्रम् ॥ EARSHAN
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy