SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ දි १२ पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिवन्मरु - पान्थ इव प्राप नो तृप्तिम् ॥ १९० ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपक्षचक्षुर्भ्याम् ॥ दास्या समं च किञ्चिद्वदन्त्यगादन्यतः कन्या ॥ १९९ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृषभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥ १९२ ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं प्रेषितमस्ति प्रभो ! तुभ्यम् ॥ ९९३ ॥ प्रोक्तं च तया यदसौ, सुभगः पितृमंत्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ १९४ ॥ सोथागमत्सह तथा सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोस्ति वो गृहेसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुवत् ॥ १९६ ॥ दोषात्यये च निन्ये, | राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्घादिभि - रुपतस्थे तरणिमिव बालम् ॥ १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ क्ष्मापः ॥ तस्मै ददौ सुतां ता - मुदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्यैकाकिनोपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९ ॥ सावादीज्जनको मे, वसन्तपुरराजशवरसेनसुतः ॥ उन्मीलितः खराज्या - गोत्रिभिरागादिमां पल्लीम् ॥ २०० ॥ भिल्लान् विधाय वशगानत्रत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं पुष्णाति परिच्छदं तातः ॥ २०९ ॥ तनयचतुष्कस्योपरि, पितु १ विघ्नरहितम् ॥ त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम् १९०-२०१
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy