________________
१२
जातद्वादशवर्ष, न्यस्यां के ब्रह्मदत्तमथ सुहृदाम् || सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥ ८६ ॥ इत्युक्तत्वा राज्ञि मृते कृत्वा तत्प्रेतकर्म तत्सुहृदः ॥ दध्युर्मित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थ, मुक्तत्वाऽन्ये खखनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेऽ| रक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवान्वैषीत्कोशं च चिरगूढम् ॥ ८९ ॥ मध्ये शुद्धान्तमगा - दनर्गलः पूर्व| परिचयादनिशम् ॥ रहसि च चुलनीदेवी - मवार्त्तयन्न र्मनिपुणगिरा ॥ ९० ॥ सोथावमत्य लोकं, ब्रह्मनृपतिसौहृदं कुलाचारम् ॥ अरमयदनिशं चुलनी - महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥ ९२ ॥ तच्च तयोर्दुश्चरितं ब्रह्मनृपस्य द्विती| यमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत- चुलनी जातिख| भावचपलमतिः ॥ न्यासेर्पितमपि सकलं, दीर्घो विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्याद्भूपभुवोपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकस्या- प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत - मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्वद्वा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण - सङ्करादीदृशः परोपि तथा ॥ हन्तव्यो मे निश्चित - मित्युचैस्तत्र चावादीत् ॥ ९८ ॥ काकोहं त्वं च पिकी - त्यावां खलु हन्तुमिच्छति
त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम्
८६-९८