SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ माध्ययनम् . उत्तराध्ययन निदानमिति कामरागान्धः ॥७२॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य त्रयोदशम॥२७९॥ खामी, भूयासं भाविनि भवेऽहम् ॥७३॥ तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जेयत्वमहो !॥ विदितागमोपि (१३) ३ निपतति, यदयं संसारवारिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोपि किं ? भ्रातः ! ॥ तपसोमुष्मा-चित्रसम्भू किमिदं, कामयसे तृणमिव घुमणेः ? ॥ ७५ ॥ क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निवृतिसुखं यः ॥ स तचरित्रम् हि काचर्सकलमुररी-करोति सुररत्नमपहाय ! ॥ ७६ ॥ तदुःखनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् ! ७२-८५ ६ किम् ?॥ इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७ ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजाये ताम् ॥ चित्रस्ततश्च्युतोभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८ ॥ सम्भूतोपि च्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥ लनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥७९॥ तस्य चतुर्दशसुखप्न-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्रह्मदत्त इति ॥ ८॥ ववृधे सोथ कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् , वचोमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, ॥२७९॥ कणेरुदत्तो गजपुरेशः ॥ ८२॥ दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः ॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोभ-3 वद्यापी॥८३॥ पञ्चापि ब्रह्माद्या-स्तन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन् , प्रतिवर्ष संयुतः क्रमशः Hin८४॥ काम्पील्यपुरेऽन्येधुः, सममायातेषु तेषु परिपाट्या ॥ ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ॥८५॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy