________________
***
***
कोपः, क्रियते चेत्कोप एव सक्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥ ५९ ॥ इत्यादिचित्रवाक्यैः, त्रयोदशम
ध्ययनम् श्रुतानुगामिभिरशामि तत्कोपः ॥ पाथोधरपाथोभि-र्गिरिदावानल इव प्रबलः ॥६०॥तं चोपशान्तमनसं, प्रणम्य
चित्रसम्भूलोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-रुद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थं प्रतिगृह-मटद्भिरासा-8 तचरित्रम् द्यते व्यसनमुच्चैः॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥ ६२॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदा- ५९.७१ नीम् ॥ इति तौ चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ॥६३॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि-स्तमथ नृपोऽवन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि तं दस्युमिव बद्धम् ॥ ६५ ॥ तौ चावन्दत भूपो-ऽङ्करयन्निव मेदिनी मुकुटकिरणैः ॥ तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ॥ ६६ ॥ लभतामपराधी वः, स्वकर्मफलमयमिति त्रुवन्नृपतिः॥ शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ॥ ६७॥ मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-गुरुवचनाद्वध्यमपि तं द्राक् ॥ ६८॥ तौ नन्तुमथायासी-स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ॥६९ ॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः॥ सम्भूतोभूद्रक्तो-नङ्गस्यापि प्रबलताहो ! ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् ॥ तस्या नलिना-| स्थायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे,
*
***