________________
उत्तराध्ययन
॥२७८॥
रतुर्दश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि त्रयोदशमसचिवेन ॥ ४६ ॥ मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ध्ययनम् ॥४७॥ यमदूतैरिव चण्डै-स्तैर्लकुटादिप्रहारदानपरैः ॥ विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥
(१३)
चित्रसम्भूनिर्गच्छन्नपि स मुनि-नमुचिभटैन मुमुचे यदाऽपदयैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि बनलात् ॥४९॥
तचरित्रम् तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ।। तदनु च तेजोलेश्या, ज्वालापटलैर्नभःस्पृशती ॥५०॥ तद्वीक्ष्य ४५-५८ सभयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुविरति दुर्गन्धम् ॥ ५२॥ क्रियतामस्मासु कृपा, संह्रियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः ॥ ५३॥ उक्तं च“न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति॥कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥"|| तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिभिः ॥ इत्युक्तोपि न यावत् , प्रससाद स साधुरतिकुपितः ॥ ५५ ॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ॥५६॥ देशोन
॥२७८॥ पूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥ ५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः॥ एषु च यथोत्तरस्या-भावे मनुते मुनिर्लाभम् ॥ ५८॥ अपकृतिकारिषु
९