SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ३ कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ॥ ३२ ॥ नश्यन्तौ पश्यन्ती, दीनं भयवि- त्रयोदशमहलो स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥३३॥ गम्भीरोद्यानं च, प्राप्तौ ताविति ध्ययनम् ध्य चित्रसम्भूमिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान् , रूपकलाकौशलादिगुणान् ॥ ३४ ॥धातव इव क्षयरुजा, दोष तचरित्रम् णानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे ३२-४४ |कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३६ ॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया । |श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातौ || युवामितकि पृष्टौ ।प्राकाशयतां खाशय-मुत्त्वा निजवृत्तमखिलं तौ ॥४०॥ तत इत्यूचे श्रमणो, विलीयते देह | एव भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते दक्षयोयुवयोः ॥४१॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥४२॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राब्रजतां तत्पार्थे, क्रमादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती शमाविव, सममेव विजहतुर्भुवि तौ ॥४४॥ विहरन्तौ तौ जग्मतु-रन्येधुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थौ SAGAR
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy