________________
उत्तराध्ययन हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वाचित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्ति-18 त्रयोदशमसूनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥
ध्ययनम् ॥२७७॥
(१३) | इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः
चित्रसम्भू॥२१॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् है तचरित्रम् ॥ २२ ॥ अन्येयुः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचच्चर्यः ॥ २३॥ १९-३१ निरगाच चचरी तत्र, चित्रसम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममत्रम् ॥ त्यक्तान्यचचरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५॥ सर्वस्मिन्नपि लोके,
तद्दीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातंगाभ्यां खामिन् !, गीतेनाकृष्य 88 पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ॥ २७ ॥ पुर्या प्रवेष्टुमनयो-नों देयं वेश्मनीव
कुर्कुरयोः॥ तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेडनेद्यः ॥ उल्लंघ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ २९॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टरवैः क्रोष्टारा-विव गानोको प्रजागीतैः ॥ ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्ती, परिवत्रुमक्षिका मधुवत् ॥३१॥ [युग्मम् ] कावेताविति लोकै-आतुं|
-RRCOSMASTEORA