SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ त्रयोदशमध्ययनम् (१३) चित्रसम्भूतचरित्रम् | ९९-१११ उत्तराध्ययन । सुतस्ते ॥ तत इति दीर्पोक्ते, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः ॥ नृपभूः प्रोचे तच, श्रुत्वा दीर्घोवदचुलनीम् ॥१००॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलप्रायाम् ॥ ॥२८॥ देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना? ॥१.१॥ हंस्या सममन्येधु-र्वकमादायावरोधमायातः॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ १०२॥ तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥ १०३ ॥ वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् ॥ तदयमुदयनिवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥ १०४ ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं खामिन् ! ॥ पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥१०५॥ भूयोप्यूचे दीर्घो, रिपुमेवावेहि सुतममुं सुतनो ! ॥ तत्किं मुह्यसि | मयि सति, बहवस्तव भाविनस्तनयाः॥१०६ ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा ॥ केनोपायेना|स्मि-निहते वचनीयता न स्यात् ॥ १०७॥ दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिगेम-मेकं लाक्षागृहं कार्यम् ॥ १०८ ॥ तत्र च सवधूकेस्मिन् , सुप्ते रात्री हुताशनो ज्वाल्यः ॥ इति तो विमृश्य जतुगृह-मारम्भयतामसारमती ॥ १०९ ॥ वृत्वा ब्रह्मसुतार्थ, पुष्ववतीं पुष्पचूलनृपतिसुताम् ॥ सामग्री च समग्रां, विवाहसक्तामकारयताम् ॥ ११० ॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छुगत्वाख्यहीर्घनृपमेवम् ॥ १११॥ अस्ति सुतो मे वरधनु-नामा युष्मन्निदेशकरणचणः॥ तदहं जरी चिकीर्षे, पर ADSAXCLASSOCIOS ॥२८ ॥ २
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy