________________
त्वम् अम्बाम् अरक्षः। त्वम् कुत्र आसीः ?
आचार्यः अवदत् 'हे छात्रौ, युवाम् किमर्थम् न अवदतम् ? युवाम् तूष्णीम् किमर्थम् आस्तम् ? किम् युवाम बधिरौ स्थः मूकौ वा ? अधुना अत्र
किमपि न अस्ति ।
रच् (रचय्)
मूर्तिः
वाञ्छ्
आस्तम्
तूष्णीम्
बधिर
मूक
किमपि
बनाना
प्रतिमा
=
शब्दार्थाः
इच्छा करना
(तुम दो) थे
चुपचाप
बहरा
गूँगा
युवाम् अम्बाम् अरक्षतम्। युवाम् कुत्र आस्तम् ?
अभ्यासः
the
16
अनि
8155
PHPIRTS FIS SP
(to make)
(statue)
(to want)
(you two were)
(quiet)
(deaf)
(dumb)
(anything)E
कुछ भी
नये धातु (New Verb-roots) - रच् (2), वाञ्छ् (1)
नए रूप (New Nouns) - मूर्ति, वृद्धि-मति के समान (like मति)
नए विशेषण (New Adjectives) - बधिरः
मूकः
नये अव्यय (New avyayas) - तूष्णीम्, किमपि
455 meg
FIR FIES
बधिरा
बधिरम्
मूका मूकम्
FIFE
MATE E FES Pole s
मौखिकम्
1. 'गीत' शब्द के रूप ('फल' की तरह) बताइए। (Decline 'गीता' like 'फल') 2. 'वाञ्छ्' धातु के रूप लङ् लकार में बताइए । (Conjugate 'वाञ्छ्' in लङ्)