________________
नए धातु (New verb-roots)- भष् (1), दर्शय (1), छुर् (1) का उपसर्ग-युक्त धातु (Verb-roots with prefix)- स्वी + कृ (3) नए रूप (New Nouns)- कृपा, श्रद्धा - लता के समान (like लता),
क शाजामा मूर्ति - मति के समान (like मति) जाट नए विशेषण (New Adjectives)-
मीमा शीशाजार शिथिलः शिथिला
शिथिलम् प्रसिद्धः माणमा
प्रसिद्धा
बयाहाहाहाड नए अव्यय (New avyayas)- शनैः शनैः, गत्वा = गम् + क्त्वा, दृष्ट्वा = दृश् + क्त्वा, नत्वा = नम् + क्त्वा, भवितुम् = भू + तुमुन्, अधिगन्तुम् = अधि + गम् + तुमुन्
काग्मा IP
प्रसिद्धम्
अभ्यासः
मौखिकम् orgasala 1. श्रद्धा का क्या प्रभाव था? इस कथा के आधार पर बताइए (What is the
___impact of faith ? Tell on the basis of this story). 2. इस पाठ में लङ् क्रिया-पदों को छाँटिए (Select all लङ् forms in this
lesson).
लिखितम्
शिशुख अन्तिम वान्यामा को 3. संस्कृत में उत्तर दीजिए (Answer in Sanskrit)-वामाइवान
(क) एकलव्यः द्रोणाचार्याय किम् अकथयत् ? = तिमा (ख) द्रोणाचार्यः किम् प्रत्यवदत् ? तपशिपिला भवन (ग) एकलव्यः कुक्कुरस्य किम् अकरोत्? (घ) गुरु दक्षिणायाम् किम् अवाञ्छत् ?
82