Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 99
________________ मध्यम-पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम- पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः अस्मरः अस्मरम् लोट्- -लकारः (आज्ञा, प्रार्थना Order, Request) द्विवचनम् एकवचनम् स्मरतु स्मर स्मराणि एकवचनम् करो करोषि करोमि अनियमित धातुः कृ (करना to do) लट्-लकारः (वर्तमान काल Present Tense) द्विवचनम् कुरुतः कुरुथः कुर्वः अस्मरतम् अस्मराव एकवचनम् करिष्यति करिष्यासि करिष्यामि लृट्-लकारः (भविष्यत्काल Future Tense) द्विवचनम् करिष्यतः करिष्यथः करिष्यावः FO लङ्-लकारः (भूतकाल Past Tense) द्विवचनम् अकुरुताम् अकुरुतम् अकुर्व एकवचनम् अकरोत् अकरोः अकुरवम् स्मरताम् · स्मरतम् स्मराव 92 अस्मरत अस्मराम THIS TY बहुवचनम् स्मरन्तु स्मरत स्मराम बहुवचनम् कुर्वन्ति कुरुथ कुर्मः बहुवचनम् करिष्यन्ति करिष्यथ करिष्याम बहुवचनम् अकुर्वन् अकुरुत अकुर्म

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122