Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
मध्यम-पुरुषः
उत्तम-पुरुषः
प्रथम-पुरुषः
मध्यम- पुरुषः
उत्तम-पुरुषः
प्रथम-पुरुषः
मध्यम-पुरुषः
उत्तम-पुरुषः
प्रथम-पुरुषः
मध्यम-पुरुषः
उत्तम पुरुषः
प्रथम-पुरुषः
मध्यम-पुरुषः
उत्तम-पुरुषः
अस्मरः
अस्मरम्
लोट्- -लकारः (आज्ञा, प्रार्थना Order, Request)
द्विवचनम्
एकवचनम्
स्मरतु
स्मर
स्मराणि
एकवचनम्
करो
करोषि
करोमि
अनियमित धातुः
कृ (करना to do)
लट्-लकारः (वर्तमान काल Present Tense)
द्विवचनम्
कुरुतः
कुरुथः
कुर्वः
अस्मरतम्
अस्मराव
एकवचनम्
करिष्यति
करिष्यासि
करिष्यामि
लृट्-लकारः (भविष्यत्काल Future Tense)
द्विवचनम्
करिष्यतः
करिष्यथः
करिष्यावः
FO
लङ्-लकारः (भूतकाल Past Tense)
द्विवचनम्
अकुरुताम्
अकुरुतम्
अकुर्व
एकवचनम्
अकरोत्
अकरोः
अकुरवम्
स्मरताम् ·
स्मरतम्
स्मराव
92
अस्मरत
अस्मराम
THIS TY
बहुवचनम्
स्मरन्तु
स्मरत
स्मराम
बहुवचनम्
कुर्वन्ति
कुरुथ
कुर्मः
बहुवचनम्
करिष्यन्ति
करिष्यथ
करिष्याम
बहुवचनम्
अकुर्वन्
अकुरुत
अकुर्म

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122