Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 101
________________ लोट क्रीडतु चुम्बतु जीव जीवतु निन्दतु 11. भष् भषतु छुरतु मारयतु नाशयतु पाठयतु श्रावयतु वर्धयतु दर्शयतु चालयतु धातुः लट् लृट् चाड लङ् क्रीड् क्रीडति क्रीडिष्यति अक्रीडत् चुम्ब् चुम्बति चुम्बिष्यति अचुम्बत् जीवति जीविष्यति अजीवत् 10. निन्द् निन्दति निन्दिष्यति अनिन्दत् भषति भषिष्यति अभषत् 12. छुर् छुरति छुरिष्यति । अच्छुरत् 13. मारय् मारयति मारयिष्यति अमारयत् 14. नाशय नाशयति नाशयिष्यति अनाशयत् 15. पाठय् पाठयति पाठयिष्यति अपाठयत् 16. श्रावय श्रावयति श्रावयिष्यति अश्रावयत् 17. वर्धय वर्धयति वर्धयिष्यति । अवर्धयत् 18. दर्शय दर्शयति दर्शयिष्यति अदर्शयत् 19. चालय चालयति चालयिष्यति अचालयत् अर्धनियमितः विन्द् विन्दति वेदिष्यति अविन्दत् 2. प्रच्छ पृच्छति प्रक्ष्यति अपृच्छत् 3. कृष्ट कृषति पा कर्त्यति अकृषत् वप् वपति वप्स्यति अपवत् 5. यज् यजति यक्ष्यति (प्र) + विश् विशति वेक्ष्यति अविशत् 7. मिल मिलति मेलिष्यति अमिलत् 8. शुष् शुष्यति शोक्ष्यति अशुष्यत् १. कथ् कथयति कथयिष्यति - अकथयत् 10.2 स्मृ स्मरति स्मरिष्यति अस्मरत् 11. ह हरति हरिष्यति अहरत् 12. धृ धारयति धारयिष्यति अधारयत् 13. गवेष् गवेषयति गवेषयिष्यति अगवेषयत् 14. सूच सूचयति सूचयिष्यति असूचयत् अयजत् विन्दतु पृच्छतु कृषतु वपतु यजतु विशतु मिलतु शुष्यतु कथयतु स्मरतु हरतु धारयतु गवेषयतु सूचयतु 94

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122