Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 100
________________ प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः लोट-लकारः (आज्ञा, प्रार्थना Order, Request) एकवचनम् तिष्ठ द्विवचनम् बहुवचनम् करोतु कुस्ताम् कुर्वन्तु कुरु कुस्तम् कुस्त करवाणि करवाव करवाम आसन् कालि अस् = (होना to be) लङ्-लकारः (भूतकाल Past Tense) एकवचनम् द्विवचनम् बहुवचनम् प्रथम-पुरुषः आसीत् आस्ताम् मध्यम-पुरुषः आसी: आस्तम् आस्त उत्तम-पुरुषः आसम्म आसम् आस्व आस्म लोट-लकारः (आज्ञा, प्रार्थना Order, Request) गाड एकवचनम् द्विवचनम् बहुवचनम् प्रथम-पुरुषः आस्तकाष्यास्ताम मध्यम-पुरुषः एधि स्तम् उत्तम-पुरुषः असानि असाव असाम सन्तु स्त धातवः ननियमितः ल क्र. 1. 2. धातुः अर्च खन् लट लुट अर्चति अर्चिष्यति खनति खनिष्यति नश्यति नंक्ष्यति गुम्फति _गुम्फिष्यति गर्वति गर्विष्यति वाञ्छति वाञ्छिष्यति 93 आर्चत् अखनत् अनश्यत् अगुम्फत् अगर्वत् अवाञ्छत् लोट अर्चतु खनतु नश्यतु गुम्फतु गर्वतु वाञ्छतु 4. गुम्फ 5. गर्व 6. वाञ्छ

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122