Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः
लोट-लकारः (आज्ञा, प्रार्थना Order, Request) एकवचनम् तिष्ठ द्विवचनम्
बहुवचनम् करोतु कुस्ताम्
कुर्वन्तु कुरु कुस्तम्
कुस्त करवाणि करवाव
करवाम
आसन्
कालि अस् = (होना to be)
लङ्-लकारः (भूतकाल Past Tense) एकवचनम् द्विवचनम्
बहुवचनम् प्रथम-पुरुषः आसीत्
आस्ताम् मध्यम-पुरुषः आसी: आस्तम्
आस्त उत्तम-पुरुषः
आसम्म आसम् आस्व
आस्म लोट-लकारः (आज्ञा, प्रार्थना Order, Request) गाड एकवचनम् द्विवचनम्
बहुवचनम् प्रथम-पुरुषः आस्तकाष्यास्ताम मध्यम-पुरुषः एधि
स्तम् उत्तम-पुरुषः असानि
असाव
असाम
सन्तु स्त
धातवः ननियमितः
ल
क्र. 1. 2.
धातुः अर्च खन्
लट
लुट अर्चति
अर्चिष्यति खनति खनिष्यति नश्यति नंक्ष्यति गुम्फति
_गुम्फिष्यति गर्वति गर्विष्यति वाञ्छति वाञ्छिष्यति
93
आर्चत् अखनत् अनश्यत् अगुम्फत् अगर्वत् अवाञ्छत्
लोट अर्चतु खनतु नश्यतु गुम्फतु गर्वतु वाञ्छतु
4. गुम्फ 5. गर्व 6. वाञ्छ

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122