Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 98
________________ DHOTE PUS TOTS प्रथमा विभक्तिः up त्वम् द्वितीया त्वाम् त्वया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी 27 "" 77 प्रथम-पुरुषः मध्यम- पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम पुरुषः PETITE युष्मद् = तुम (You) पुं./स्त्री./नपुं. PDATE HERSTO एकवचनम् प्रथम-पुरुषः तुभ्यम् त्वत् तव तवयि (sensT द्विवचनम् युवाम् एकवचनम् अजीवत् अजीवः अजीवम् युवाभ्याम् नियमित-धातु "" Of जीव् (जीना) एकवचनम् जीवतु जीव जीवानि युवयोः लङ्-लकारः (भूतकाल Past tense) द्विवचनम् अजीवाम् अजीवतम् अजीवाव ल लोट्-लकारः (आज्ञा, प्रार्थना Order, Request) द्विवचनम् जीवाम् जीवतम् जीवाव 91 12 ला अर्धनियमित धातुः F स्मृ (याद करना to remember) लङ्-लकारः (भूतकाल Past Tense) एकवचनम् द्विवचनम् अस्मरत् अस्मरताम् बहुवचनम् यूयम् युष्मान् युष्माभिः युष्मभ्यम् युष्मत् युष्माकम् युष्मासु 3-ST बहुवचनम् अजीवन् अजीवत अजीवाम बहुवचनम् जीवन्तु जीवत जीवाम बहुवचनम् अस्मरन्

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122