Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
DHOTE
PUS TOTS
प्रथमा विभक्तिः up त्वम्
द्वितीया
त्वाम्
त्वया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
27
""
77
प्रथम-पुरुषः
मध्यम- पुरुषः उत्तम-पुरुषः
प्रथम-पुरुषः
मध्यम-पुरुषः
उत्तम पुरुषः
PETITE
युष्मद् = तुम (You) पुं./स्त्री./नपुं.
PDATE
HERSTO
एकवचनम्
प्रथम-पुरुषः
तुभ्यम्
त्वत्
तव
तवयि
(sensT
द्विवचनम्
युवाम्
एकवचनम्
अजीवत्
अजीवः
अजीवम्
युवाभ्याम्
नियमित-धातु
""
Of
जीव् (जीना)
एकवचनम्
जीवतु
जीव
जीवानि
युवयोः
लङ्-लकारः (भूतकाल Past tense)
द्विवचनम्
अजीवाम्
अजीवतम्
अजीवाव
ल
लोट्-लकारः (आज्ञा, प्रार्थना Order, Request)
द्विवचनम्
जीवाम्
जीवतम्
जीवाव
91
12 ला
अर्धनियमित धातुः
F
स्मृ (याद करना to remember)
लङ्-लकारः (भूतकाल Past Tense)
एकवचनम्
द्विवचनम्
अस्मरत्
अस्मरताम्
बहुवचनम्
यूयम्
युष्मान्
युष्माभिः
युष्मभ्यम्
युष्मत्
युष्माकम्
युष्मासु
3-ST
बहुवचनम्
अजीवन्
अजीवत
अजीवाम
बहुवचनम्
जीवन्तु
जीवत
जीवाम
बहुवचनम् अस्मरन्

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122