Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 96
________________ एकवचनम द्विवचनम् ताभ्याम् बहुवचनम् ताभिः तया तस्यै ताभ्यःमशेर तृतीया विभक्तिः चतुर्थी पंचमी षष्ठी " सप्तमी तस्याः तयोः । तासाम् तासु तस्याम् तद् = वह (that), नपुंसकलिंगः द्विवचनम् ते दी बहुवचनम् तानि प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी " ताभ्याम् एकवचनम् तत् मध "मजी तेन तरमै तस्मात् तस्य तस्मिन् तेभ्यः षष्ठी तयाः तेषाम् तेषु सप्तमी 18 एतत् = यह (this), पुँल्लिगः एकवचनम् एषः द्विवचनम् एतौ एतम् प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी " बहुवचनम् एते एतान् एतैः गए एतेभ्यः माजी एतेन म एताभ्याम् एतस्मै " एतस्मात् पंचमी षष्ठी एतस्य एतेषाम् एतेष सप्तमी एतस्मिन्

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122