Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
एकवचनम
द्विवचनम् ताभ्याम्
बहुवचनम् ताभिः
तया
तस्यै
ताभ्यःमशेर
तृतीया विभक्तिः चतुर्थी पंचमी षष्ठी " सप्तमी
तस्याः
तयोः ।
तासाम् तासु
तस्याम्
तद् = वह (that), नपुंसकलिंगः
द्विवचनम् ते दी
बहुवचनम् तानि
प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी "
ताभ्याम्
एकवचनम् तत् मध "मजी तेन तरमै तस्मात् तस्य तस्मिन्
तेभ्यः
षष्ठी
तयाः
तेषाम् तेषु
सप्तमी
18
एतत् = यह (this), पुँल्लिगः
एकवचनम् एषः
द्विवचनम् एतौ
एतम्
प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी "
बहुवचनम् एते एतान् एतैः गए एतेभ्यः माजी
एतेन म
एताभ्याम्
एतस्मै
"
एतस्मात्
पंचमी षष्ठी
एतस्य
एतेषाम् एतेष
सप्तमी
एतस्मिन्

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122