Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
इकरान्त पुंल्लिग-शब्दः 'मुनि'
एकवचनम् द्विवचनम् प्रथमा विभक्तिः मुनिः
मुनी द्वितीया " मुनिम्
मुनी तृतीया " मुनिना
मुनिभ्याम् चतुर्थी " मनये Repli " जाना पंचमी " मुनेः आमत
"मार मन्योः सप्तमी
मनौ मायन सम्बोधनम् मान्य हे मुने
हे मनी यात
बहुवचनम् मुनयः मुनीम् मुनिभिः मुनिभ्यः
षष्ठी
मुनीनाम् मुनिषु हे मुनयः
सर्वनाम-शब्दाः नोट- सर्वनाम शब्दों का सम्बोधन नहीं होता (Pronouns do not have
सम्बोधन forms) तद्-वह (that), पुँल्लिगः
एकवचनम्
द्विवचनम्
बहुवचनम्
ते
तम्
तेन
ताभ्याम्
प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी पंचमी षष्ठी सप्तमी
तान् तैः तेभ्यः
hal
तस्मात् तस्य तस्मिन्
तयोः गण
तेषाम्
"झापा
तेषु
तद् = वह (that), स्त्रीलिंगः एकवचनम् द्विवचनम् कि सा ताम्
प्रथमा विभक्तिः द्वितीया "
TET
बहुवचनम् ताः राग तान

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122