Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 95
________________ इकरान्त पुंल्लिग-शब्दः 'मुनि' एकवचनम् द्विवचनम् प्रथमा विभक्तिः मुनिः मुनी द्वितीया " मुनिम् मुनी तृतीया " मुनिना मुनिभ्याम् चतुर्थी " मनये Repli " जाना पंचमी " मुनेः आमत "मार मन्योः सप्तमी मनौ मायन सम्बोधनम् मान्य हे मुने हे मनी यात बहुवचनम् मुनयः मुनीम् मुनिभिः मुनिभ्यः षष्ठी मुनीनाम् मुनिषु हे मुनयः सर्वनाम-शब्दाः नोट- सर्वनाम शब्दों का सम्बोधन नहीं होता (Pronouns do not have सम्बोधन forms) तद्-वह (that), पुँल्लिगः एकवचनम् द्विवचनम् बहुवचनम् ते तम् तेन ताभ्याम् प्रथमा विभक्तिः द्वितीया " तृतीया " चतुर्थी पंचमी षष्ठी सप्तमी तान् तैः तेभ्यः hal तस्मात् तस्य तस्मिन् तयोः गण तेषाम् "झापा तेषु तद् = वह (that), स्त्रीलिंगः एकवचनम् द्विवचनम् कि सा ताम् प्रथमा विभक्तिः द्वितीया " TET बहुवचनम् ताः राग तान

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122