Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
बहवचनम् एताः PE
प्रथमा विभक्तिः द्वितीया तृतीया " चतुर्थी " पंचमी " षष्ठी सप्तमी
एतत् = यह (this), स्त्रीलिंगः एकवचनम्
द्विवचनम् एषा
एते कि एताम् एतया कि एताभ्याम् एतस्यै एतस्याः गल्लीतल,osh एतयोःक एतस्याम्
एताभिः नि एताभ्यः
एतासाम् एतासु
"
एतत् = यह (This), नपुंसकलिंगः
एकवचनम् द्विवचनम् । बहुवचनम् प्रथमा विभक्तिः एतत् मायाम एते न
एतानि द्वितीया " तृतीया एतेन एताभ्याम्
एतैः चतुर्थी " एतस्मै
एतेभ्यः पंचमी गा" एतस्मात् षष्ठी " एतस्य
एतयोःम्मक
एतेषाम् सप्तमी एतस्मिन्
एतेषु नोट - यत् (जो) और किम् (कौन) शब्दों के रूप तद् के समान चलेंगे (Conjugate यत् and किम् like तद्). तुयी
अस्मद् = मैं, हम (I, We) पुं. स्त्री/नपुं. जाली
एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः अहम्म
आवाम् ण वयम् शिम द्वितीया " माम्
अस्मान् वन तृतीया ".
आवाभ्याम्
अस्माभिः चतुर्थी " महयम्
अस्मभ्यम् पंचमी
अस्मत् षष्ठी
आवयोः
अस्माकम् सप्तमी मयि
अस्मासु
स्वय
मया
मत्
90

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122