Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 94
________________ व्याकरणम् (GRAMMAR) राजकी हि सार आकारान्त-स्त्रीलिंग-शब्दः 'लता' बहुवचनम् लताः गि एकवचनम् द्विवचनम् नी प्रथमा विभक्तिः लता लते नि द्वितीया लताम् वि तृतीया लतया लताभ्याम् चतुर्थी लतायै पंचमी " लतायाः षष्ठीdiyobansoom लियो.ककार सप्तमी सम्बोधनम् हे लते Garli हे लते । लताभिः लताभ्यः लतायाम् anmot rea लतानाम् लतासु हे लताः इकारान्त-स्त्रीलिंग-शब्दः 'मति' एकवचनम् मतिः द्विवचनम् मती लोकी किसी बहुवचनम् मतयः मतीः मतिभिः हिम मतिभ्यः मिक मतिम् मतिभ्याम् प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी सम्बोधनम् मत्या मतये, मत्यै मतेः, मत्या मत्योः । मतौ, मत्याम् हे मते मतिनाम् मतिषु हे मतयः हे मती

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122