SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मध्यम-पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम- पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम पुरुषः प्रथम-पुरुषः मध्यम-पुरुषः उत्तम-पुरुषः अस्मरः अस्मरम् लोट्- -लकारः (आज्ञा, प्रार्थना Order, Request) द्विवचनम् एकवचनम् स्मरतु स्मर स्मराणि एकवचनम् करो करोषि करोमि अनियमित धातुः कृ (करना to do) लट्-लकारः (वर्तमान काल Present Tense) द्विवचनम् कुरुतः कुरुथः कुर्वः अस्मरतम् अस्मराव एकवचनम् करिष्यति करिष्यासि करिष्यामि लृट्-लकारः (भविष्यत्काल Future Tense) द्विवचनम् करिष्यतः करिष्यथः करिष्यावः FO लङ्-लकारः (भूतकाल Past Tense) द्विवचनम् अकुरुताम् अकुरुतम् अकुर्व एकवचनम् अकरोत् अकरोः अकुरवम् स्मरताम् · स्मरतम् स्मराव 92 अस्मरत अस्मराम THIS TY बहुवचनम् स्मरन्तु स्मरत स्मराम बहुवचनम् कुर्वन्ति कुरुथ कुर्मः बहुवचनम् करिष्यन्ति करिष्यथ करिष्याम बहुवचनम् अकुर्वन् अकुरुत अकुर्म
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy