Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सप्तविंशतितमः
पाठः
Casisaal ils ai e
महोदयः
महापुरुषः
अहिंसा देशभक्तः
9818
1
महात्मा गान्धीः
पीली
उच्चशिक्षा संलग्न सत्याग्रह आन्दोलनम् आंगलीयः स्वतन्त्र शकीर कप
एतत् चित्रम् गान्धीमहोदस्य
अस्ति । महात्मा गान्धी एकः महापुरुषः
आसीत्। सः भारताय अजीवत्,
torional
भारताय एव च प्राणान् अत्यजत्।
बाल्ये गान्धी एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्यणाम् प्रियः आसीत्। उच्च-शिक्षायै सः इंगलैण्ड-देशम् अगच्छत्। भारतम् आगत्य सः देशस्य सेवायाम् संलग्नः अभवत्।
प्रत्र
SETETES
84
चाल
शी TE
नमः
सः सत्याग्रहम् अचालयत् । तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयः, सर्वा शक्तिः, सर्वम् धनम् च देशाय एव आसीत्।
सः देशभक्तानाम् नायकः आसीत्। सः आन्दोलनम् अचालयत्‘आंगलीयाः! भारतम् त्यजत।' तस्य महापुरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्।
गान्धी - महोदयाय नमः ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122