Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 91
________________ सप्तविंशतितमः पाठः Casisaal ils ai e महोदयः महापुरुषः अहिंसा देशभक्तः 9818 1 महात्मा गान्धीः पीली उच्चशिक्षा संलग्न सत्याग्रह आन्दोलनम् आंगलीयः स्वतन्त्र शकीर कप एतत् चित्रम् गान्धीमहोदस्य अस्ति । महात्मा गान्धी एकः महापुरुषः आसीत्। सः भारताय अजीवत्, torional भारताय एव च प्राणान् अत्यजत्। बाल्ये गान्धी एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्यणाम् प्रियः आसीत्। उच्च-शिक्षायै सः इंगलैण्ड-देशम् अगच्छत्। भारतम् आगत्य सः देशस्य सेवायाम् संलग्नः अभवत्। प्रत्र SETETES 84 चाल शी TE नमः सः सत्याग्रहम् अचालयत् । तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयः, सर्वा शक्तिः, सर्वम् धनम् च देशाय एव आसीत्। सः देशभक्तानाम् नायकः आसीत्। सः आन्दोलनम् अचालयत्‘आंगलीयाः! भारतम् त्यजत।' तस्य महापुरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्। गान्धी - महोदयाय नमः ।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122