SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सप्तविंशतितमः पाठः Casisaal ils ai e महोदयः महापुरुषः अहिंसा देशभक्तः 9818 1 महात्मा गान्धीः पीली उच्चशिक्षा संलग्न सत्याग्रह आन्दोलनम् आंगलीयः स्वतन्त्र शकीर कप एतत् चित्रम् गान्धीमहोदस्य अस्ति । महात्मा गान्धी एकः महापुरुषः आसीत्। सः भारताय अजीवत्, torional भारताय एव च प्राणान् अत्यजत्। बाल्ये गान्धी एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्यणाम् प्रियः आसीत्। उच्च-शिक्षायै सः इंगलैण्ड-देशम् अगच्छत्। भारतम् आगत्य सः देशस्य सेवायाम् संलग्नः अभवत्। प्रत्र SETETES 84 चाल शी TE नमः सः सत्याग्रहम् अचालयत् । तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयः, सर्वा शक्तिः, सर्वम् धनम् च देशाय एव आसीत्। सः देशभक्तानाम् नायकः आसीत्। सः आन्दोलनम् अचालयत्‘आंगलीयाः! भारतम् त्यजत।' तस्य महापुरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्। गान्धी - महोदयाय नमः ।
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy