________________
सप्तविंशतितमः
पाठः
Casisaal ils ai e
महोदयः
महापुरुषः
अहिंसा देशभक्तः
9818
1
महात्मा गान्धीः
पीली
उच्चशिक्षा संलग्न सत्याग्रह आन्दोलनम् आंगलीयः स्वतन्त्र शकीर कप
एतत् चित्रम् गान्धीमहोदस्य
अस्ति । महात्मा गान्धी एकः महापुरुषः
आसीत्। सः भारताय अजीवत्,
torional
भारताय एव च प्राणान् अत्यजत्।
बाल्ये गान्धी एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्यणाम् प्रियः आसीत्। उच्च-शिक्षायै सः इंगलैण्ड-देशम् अगच्छत्। भारतम् आगत्य सः देशस्य सेवायाम् संलग्नः अभवत्।
प्रत्र
SETETES
84
चाल
शी TE
नमः
सः सत्याग्रहम् अचालयत् । तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयः, सर्वा शक्तिः, सर्वम् धनम् च देशाय एव आसीत्।
सः देशभक्तानाम् नायकः आसीत्। सः आन्दोलनम् अचालयत्‘आंगलीयाः! भारतम् त्यजत।' तस्य महापुरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्।
गान्धी - महोदयाय नमः ।