Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 88
________________ एकदा तस्मिन् वने पाण्डवानाम् कुक्कुरः तम् दृष्ट्वा अभषत्। एकलव्यः बाणैः तस्य कुक्कुरस्य मुखम् असीव्यत् । द्रोणाचार्यः एतत् दृष्टवा तत्र आगच्छत् तम् च अपृच्छत्-“कः तव आचार्यः?” एकलव्यः प्रत्यवदत्-" भवान् एव मम आचार्यः।” द्रोणाचार्याय ताम् मूर्तिम् अदर्शयत् । : तदा सः द्रोणाचार्यः अवदत्-"यदि अहम् तव आचार्यः तदा गुरुदक्षिणाम् मह्यम यच्छ। अहम् तव हस्तस्य अंगुष्ठम् वाञ्छामि।” एकलव्यः त्वरितम् स्वम् अंगुष्ठम् अच्छुरत् आचार्याय च अयच्छत्। धनुर्विद्या कृपा स्वी + कृ निराशः श्रद्धा शिथिल अभ्यासः शनैः शनैः प्रसिद्धः धनुर्धरः भष् बाणः भवान् दर्शय् गुरुदक्षिणा त्वरितम् छुर् = = शब्दार्थाः धनुष बाण की विद्या ( archery ) कृपा (kindness) स्वीकार करना निराश विश्वास ढीला अभ्यास धीरे-धीरे मशहूर धनुर्धारी भौंकना बाण आप दिखाना गुरु दक्षिणा जल्दी से काटना 81 जि fon are (to accept) (disappointed) (confidence) is (loose) (practice) (gradually) (famous) (archer) (to bark) (arrow) (you-respectful) (to show) (fees) • HULES (quickly) (to cut)

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122