Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
एकदा तस्मिन् वने पाण्डवानाम् कुक्कुरः तम् दृष्ट्वा अभषत्। एकलव्यः बाणैः तस्य कुक्कुरस्य मुखम् असीव्यत् ।
द्रोणाचार्यः एतत् दृष्टवा तत्र आगच्छत् तम् च अपृच्छत्-“कः तव आचार्यः?” एकलव्यः प्रत्यवदत्-" भवान् एव मम आचार्यः।” द्रोणाचार्याय ताम् मूर्तिम् अदर्शयत् ।
: तदा
सः
द्रोणाचार्यः अवदत्-"यदि अहम् तव आचार्यः तदा गुरुदक्षिणाम् मह्यम यच्छ। अहम् तव हस्तस्य अंगुष्ठम् वाञ्छामि।”
एकलव्यः त्वरितम् स्वम् अंगुष्ठम् अच्छुरत् आचार्याय च अयच्छत्।
धनुर्विद्या
कृपा
स्वी + कृ
निराशः
श्रद्धा
शिथिल
अभ्यासः
शनैः शनैः
प्रसिद्धः
धनुर्धरः
भष्
बाणः
भवान्
दर्शय्
गुरुदक्षिणा
त्वरितम्
छुर्
=
=
शब्दार्थाः
धनुष बाण की विद्या ( archery )
कृपा
(kindness)
स्वीकार करना
निराश
विश्वास
ढीला
अभ्यास
धीरे-धीरे
मशहूर
धनुर्धारी
भौंकना
बाण
आप
दिखाना
गुरु दक्षिणा
जल्दी से
काटना
81
जि
fon are
(to accept)
(disappointed)
(confidence)
is (loose)
(practice)
(gradually)
(famous)
(archer)
(to bark)
(arrow)
(you-respectful)
(to show)
(fees) • HULES
(quickly)
(to cut)

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122