Book Title: Sanskrit Sopanam Part 02
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
त्रयोदशः
पाठ:
रूपकाणि साद
(प्रथमपुरुषः बहुवचनम्)
6
चुम्ब सन्तु कविता कविः श्रावय् सत्यम् अद्य तरणम् प्रतियोगिता भोः
250002
लोट्-लकारः
एते खेलन्तु। एते छात्राः खेलन्तु।
एते छात्राः परस्परम् क्षेत्रे खेलन्तु ।
For m
एते लिखन्तु । एते लेखकाः लिखन्तु । एते लेखकाः कथाः लिखन्तु ।
एताः चुम्बन्तु।
एताः अम्बाः चुम्बन्तु ।
98
bluorz alig on
एताः अम्बाः पुत्रान् कन्याः च चुम्बन्तु ।
i gida
दुष्टः नश्यतु । फलम् पततु।
artne
एते वीराः सन्तु। एते बालकाः वीराः सन्तु ।
FIF
ताल एम
36
प्रति
दुष्टौ नश्यताम्। फले पतताम्।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122